१७ मार्च, २०२४

संस्कृत विभक्ती

 संस्कृतमें पितृ शब्द की प्रथमा विभक्ती "पिता पितरौ पितरः" भ्रातृ शब्द की "भ्राता भ्रातरौ भ्रातरः" तो दातृ शब्द की विभक्ती "दाता दातरौ, दातरः" होनी चाहीये न की "दाता दातारौ दातारः"?

Explanation:

तृन्-प्रत्ययान्तशब्दाः, तृच्-प्रत्ययान्तशब्दाः, तथा अप्, स्वसृ, नप्तृ, नेष्टृ, त्वष्टृ, क्षत्तृ, होतृ, पोतृ, तथा प्रशातृ - एतेषामङ्गस्य उपधायाः असम्बुद्धिवाचके सर्वनामस्थानपरे दीर्घः भवति ।

https://ashtadhyayi.com/sutraani/6/4/11

Sutra (7-1-94) is used to derive: पिता दाता; sutra (7) brings in अनङ् as an आदश for ऋ and then sutra ( 6-4-8) make the उपधा दीघः thus getting the form पिता and दाता। 

https://sanskritdocuments.org/learning_tools/subantaruupaNi.pdf